Original

वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुंगवाः ।अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ १ ॥

Segmented

वैशंपायन उवाच धृतराष्ट्र-अभ्यनुज्ञाताः ततस् ते कुरु-पुंगवाः अभ्ययुः भ्रातरः सर्वे गान्धारीम् सह केशवाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
सह सह pos=i
केशवाः केशव pos=n,g=m,c=1,n=p