Original

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् ।स हतो भीमसेनेन वैरं प्रतिचिकीर्षता ॥ ८ ॥

Segmented

यः तु ताम् स्पर्धया क्षुद्रः पाञ्चालीम् आनयत् सभाम् स हतो भीमसेनेन वैरम् प्रतिचिकीर्षता

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
सभाम् सभा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
प्रतिचिकीर्षता प्रतिचिकीर्ष् pos=va,g=m,c=3,n=s,f=part