Original

आत्मापराधादायस्तस्तत्किं भीमं जिघांससि ।तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥ ७ ॥

Segmented

आत्म-अपराधतः आयस्तः तत् किम् भीमम् जिघांससि तस्मात् संयच्छ कोपम् त्वम् स्वम् अनुस्मृत्य दुष्कृतम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
किम् किम् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
जिघांससि जिघांस् pos=v,p=2,n=s,l=lat
तस्मात् तस्मात् pos=i
संयच्छ संयम् pos=v,p=2,n=s,l=lot
कोपम् कोप pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वम् स्व pos=a,g=n,c=8,n=s
अनुस्मृत्य अनुस्मृ pos=vi
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s