Original

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ ६ ॥

Segmented

ततो अन्य-वृत्तम् आत्मानम् समवेक्षस्व भारत राजन् त्वम् हि अविधेय-आत्मा दुर्योधन-वशे स्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अन्य अन्य pos=n,comp=y
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समवेक्षस्व समवेक्ष् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
अविधेय अविधेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part