Original

उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते ।आपदं समनुप्राप्य स शोचत्यनये स्थितः ॥ ५ ॥

Segmented

उच्यमानम् च यः श्रेयो गृह्णीते नो हित-अहिते आपदम् समनुप्राप्य स शोचति अनये स्थितः

Analysis

Word Lemma Parse
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
गृह्णीते ग्रह् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
हित हित pos=a,comp=y
अहिते अहित pos=a,g=n,c=7,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
समनुप्राप्य समनुप्राप् pos=vi
तद् pos=n,g=m,c=1,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
अनये अनय pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part