Original

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते ।देशकालविभागं च परं श्रेयः स विन्दति ॥ ४ ॥

Segmented

राजा हि यः स्थिर-प्रज्ञः स्वयम् दोषान् अवेक्षते देश-काल-विभागम् च परम् श्रेयः स विन्दति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विभागम् विभाग pos=n,g=m,c=2,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat