Original

एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा ।पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव ॥ ३ ॥

Segmented

एवम् विद्वान् महा-प्राज्ञैः न अकार्षीः वचनम् तदा पाण्डवान् अधिकाञ् जानन् बले शौर्ये च कौरव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
pos=i
अकार्षीः कृ pos=v,p=2,n=s,l=lun
वचनम् वचन pos=n,g=n,c=2,n=s
तदा तदा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अधिकाञ् अधिक pos=a,g=m,c=2,n=p
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s