Original

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च ।श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ २ ॥

Segmented

राजन्न् अधीता वेदाः ते शास्त्राणि विविधानि च श्रुतानि च पुराणानि राज-धर्माः च केवलाः

Analysis

Word Lemma Parse
राजन्न् राजन् pos=n,g=m,c=8,n=s
अधीता अधी pos=va,g=m,c=1,n=p,f=part
वेदाः वेद pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
pos=i
पुराणानि पुराण pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
केवलाः केवल pos=a,g=m,c=1,n=p