Original

ततः स भीमं च धनंजयं च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।पस्पर्श गात्रैः प्ररुदन्सुगात्रानाश्वास्य कल्याणमुवाच चैनान् ॥ १५ ॥

Segmented

ततः स भीमम् च धनंजयम् च माद्र्याः च पुत्रौ पुरुष-प्रवीरौ पस्पर्श गात्रैः प्ररुदन् सु गात्रान् आश्वास्य कल्याणम् उवाच च एनान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=2,n=d
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
गात्रैः गात्र pos=n,g=n,c=3,n=p
प्ररुदन् प्ररुद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
गात्रान् गात्र pos=n,g=m,c=2,n=p
आश्वास्य आश्वासय् pos=vi
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p