Original

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च ।पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते ॥ १४ ॥

Segmented

हतेषु पार्थिव-इन्द्रेषु पुत्रेषु निहतेषु च पाण्डु-पुत्रेषु मे शर्म प्रीतिः च अपि अवतिष्ठते

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
निहतेषु निहन् pos=va,g=m,c=7,n=p,f=part
pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
शर्म शर्मन् pos=n,g=n,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat