Original

इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः ।मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव ॥ १३ ॥

Segmented

इदानीम् तु अहम् एकाग्रो गत-मन्युः गत-ज्वरः मध्यमम् पाण्डवम् वीरम् स्प्रष्टुम् इच्छामि केशव

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
एकाग्रो एकाग्र pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
स्प्रष्टुम् स्पृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s