Original

दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः ।त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥ १२ ॥

Segmented

दिष्ट्या तु पुरुष-व्याघ्रः बलवान् सत्य-विक्रमः त्वद्-गुप्तः न अगमत् कृष्ण भीमो बाहु-अन्तरम् मम

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भीमो भीम pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s