Original

वैशंपायन उवाच ।तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः ।कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ॥ १ ॥

Segmented

वैशंपायन उवाच तत एनम् उपातिष्ठञ् शौच-अर्थम् परिचारकाः कृत-शौचम् पुनः च एनम् प्रोवाच मधुसूदनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपातिष्ठञ् उपस्था pos=v,p=3,n=p,l=lan
शौच शौच pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
शौचम् शौच pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s