Original

किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः ।अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥ ९ ॥

Segmented

किम् नु राज्येन ते कार्यम् पितॄन् भ्रातॄन् अ पश्यतः अभिमन्युम् च दुर्धर्षम् द्रौपदेयान् च भारत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s