Original

क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता ।यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि ॥ ७ ॥

Segmented

क्व नु धर्म-ज्ञ-ता राज्ञः क्व नु सा अद्य अ नृशंस-ता यदा अवधीत् पितॄन् भ्रातॄन् गुरून् पुत्रान् सखीन् अपि

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
क्व क्व pos=i
नु नु pos=i
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
pos=i
नृशंस नृशंस pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
यदा यदा pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सखीन् सखि pos=n,g=,c=2,n=p
अपि अपि pos=i