Original

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये ॥ ६ ॥

Segmented

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ऊर्ध्व-बाहु आर्ताभिः ब्रुवतीभिः प्रिय-अप्रिये

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
रुदतीभिः रुद् pos=va,g=f,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहु बाहु pos=n,g=f,c=3,n=p
आर्ताभिः आर्त pos=a,g=f,c=3,n=p
ब्रुवतीभिः ब्रू pos=va,g=f,c=3,n=p,f=part
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d