Original

तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता ।सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ ४ ॥

Segmented

तम् अन्वगात् सु दुःख-आर्ता द्रौपदी शोक-कर्शिता सह पाञ्चाल-योषित् याः तत्र आसन् समागताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वगात् अनुगा pos=v,p=3,n=s,l=lun
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
योषित् योषित् pos=n,g=,c=3,n=p
याः यद् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=f,c=1,n=p,f=part