Original

न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् ।न हि पुत्रा महाराज जीवेयुस्ते कथंचन ॥ २९ ॥

Segmented

न च ते तत् क्षमम् राजन् हन्याः त्वम् यद् वृकोदरम् न हि पुत्रा महा-राज जीवेयुः ते कथंचन

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हन्याः हन् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यद् यत् pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जीवेयुः जीव् pos=v,p=3,n=p,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
कथंचन कथंचन pos=i