Original

पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः ।तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥ २८ ॥

Segmented

पुत्र-शोक-अभिसंतापात् धर्माद् अपहृतम् मनः तव राज-इन्द्र तेन त्वम् भीमसेनम् जिघांससि

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतापात् अभिसंताप pos=n,g=m,c=5,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेन तेन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
जिघांससि जिघांस् pos=v,p=2,n=s,l=lat