Original

तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी ।भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥ २७ ॥

Segmented

तस्मात् पुत्रेण या सा ते प्रतिमा कारिता आयसी भीमस्य सा इयम् कौरव्य ते एव उपहृता मया

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिमा प्रतिमा pos=n,g=f,c=1,n=s
कारिता कारय् pos=va,g=f,c=1,n=s,f=part
आयसी आयस pos=a,g=f,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
उपहृता उपहृ pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s