Original

यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते ।एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥ २६ ॥

Segmented

यथा अन्तकम् अनुप्राप्य जीवन् कश्चिद् न मुच्यते एवम् बाहु-अन्तरम् प्राप्य तव जीवेत् न कश्चन

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
बाहु बाहु pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s