Original

न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन ।कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः ॥ २५ ॥

Segmented

न हि ते राज-शार्दूल बले तुल्यो ऽस्ति कश्चन कः सहेत महा-बाहो बाह्वोः निग्रहणम् नरः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
बले बल pos=n,g=n,c=7,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
निग्रहणम् निग्रहण pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s