Original

त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ ।मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥ २४ ॥

Segmented

त्वाम् क्रोध-वशम् आपन्नम् विदित्वा भरत-ऋषभ मया अपकृष्टवान् कौन्तेयो मृत्योः दंष्ट्र-अन्तरम् गतः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
अपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
दंष्ट्र दंष्ट्र pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part