Original

मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः ।आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता ॥ २३ ॥

Segmented

मा शुचो धृतराष्ट्र त्वम् न एष भीमः त्वया हतः आयसी प्रतिमा हि एषा त्वया राजन् निपातिता

Analysis

Word Lemma Parse
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
आयसी आयस pos=a,g=f,c=1,n=s
प्रतिमा प्रतिमा pos=n,g=f,c=1,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निपातिता निपातय् pos=va,g=f,c=1,n=s,f=part