Original

तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् ।वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ २२ ॥

Segmented

तम् विदित्वा गत-क्रोधम् भीमसेन-वध-अर्दितम् वासुदेवो वरः पुंसाम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
गत गम् pos=va,comp=y,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
वध वध pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan