Original

पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा ।मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥ २० ॥

Segmented

पर्यगृह्णत तम् विद्वान् सूतो गावल्गणि तदा मा एवम् इति अब्रवीत् च एनम् शमयन् सान्त्वयन्न् इव

Analysis

Word Lemma Parse
पर्यगृह्णत परिग्रह् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
गावल्गणि गावल्गणि pos=n,g=m,c=1,n=s
तदा तदा pos=i
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शमयन् शमय् pos=va,g=m,c=1,n=s,f=part
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i