Original

सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् ।शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ २ ॥

Segmented

सो ऽभ्ययात् पुत्र-शोक-आर्तः पुत्र-शोक-परिप्लुतम् शोचमानो महा-राज भ्रातृभिः सहितः तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=m,c=2,n=s,f=part
शोचमानो शुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i