Original

ततः पपात मेदिन्यां तथैव रुधिरोक्षितः ।प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥ १९ ॥

Segmented

ततः पपात मेदिन्याम् तथा एव रुधिर-उक्षितः प्रपुष्पित-अग्र-शिखरः पारिजात इव द्रुमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
रुधिर रुधिर pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
प्रपुष्पित प्रपुष्पित pos=a,comp=y
अग्र अग्र pos=n,comp=y
शिखरः शिखर pos=n,g=m,c=1,n=s
पारिजात पारिजात pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s