Original

नागायुतबलप्राणः स राजा भीममायसम् ।भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥ १८ ॥

Segmented

नाग-अयुत-बल-प्राणः स राजा भीमम् आयसम् भङ्क्त्वा विमथ्-उरस्कः सुस्राव रुधिरम् मुखात्

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बल बल pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आयसम् आयस pos=a,g=m,c=2,n=s
भङ्क्त्वा भञ्ज् pos=vi
विमथ् विमथ् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मुखात् मुख pos=n,g=n,c=5,n=s