Original

तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् ।बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥ १७ ॥

Segmented

तम् तु गृहीत्वा एव पाणिभ्याम् भीमसेनम् अयस्मयम् बभञ्ज बलवान् राजा मन्यमानो वृकोदरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
गृहीत्वा ग्रह् pos=vi
एव एव pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अयस्मयम् अयस्मय pos=a,g=m,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s