Original

प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः ।संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥ १६ ॥

Segmented

प्राग् एव तु महा-बुद्धिः बुद्ध्वा तस्य इङ्गितम् हरिः संविधानम् महा-प्राज्ञः तत्र चक्रे जनार्दनः

Analysis

Word Lemma Parse
प्राग् प्राक् pos=i
एव एव pos=i
तु तु pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
बुद्ध्वा बुध् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
इङ्गितम् इङ्गित pos=n,g=n,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
संविधानम् संविधान pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s