Original

तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः ।भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥ १५ ॥

Segmented

तस्य संकल्पम् आज्ञाय भीमम् प्रति अशुभम् हरिः भीमम् आक्षिप्य पाणिभ्याम् प्रददौ भीमम् आयसम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अशुभम् अशुभ pos=a,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
आयसम् आयस pos=a,g=m,c=2,n=s