Original

स कोपपावकस्तस्य शोकवायुसमीरितः ।भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥ १४ ॥

Segmented

स कोप-पावकः तस्य शोक-वायु-समीरितः भीमसेन-मयम् दावम् दिधक्षुः इव दृश्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शोक शोक pos=n,comp=y
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दावम् दाव pos=n,g=m,c=2,n=s
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat