Original

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत ।दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥ १३ ॥

Segmented

धर्मराजम् परिष्वज्य सान्त्वयित्वा च भारत दुष्ट-आत्मा भीमम् अन्वैच्छद् दिधक्षुः इव पावकः

Analysis

Word Lemma Parse
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
सान्त्वयित्वा सान्त्वय् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अन्वैच्छद् अन्विष् pos=v,p=3,n=s,l=lan
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s