Original

तमात्मजान्तकरणं पिता पुत्रवधार्दितः ।अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ १२ ॥

Segmented

तम् आत्मज-अन्त-करणम् पिता पुत्र-वध-अर्दितः अ प्रीयमाणः शोक-आर्तः पाण्डवम् परिषस्वजे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्मज आत्मज pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणम् करण pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit