Original

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः ।न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ ११ ॥

Segmented

ततो ऽभिवाद्य पितरम् धर्मेण अमित्र-कर्शनाः न्यवेदयन्त नामानि पाण्डवाः ते ऽपि सर्वशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनाः कर्शन pos=a,g=m,c=1,n=p
न्यवेदयन्त निवेदय् pos=v,p=3,n=p,l=lan
नामानि नामन् pos=n,g=n,c=2,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सर्वशः सर्वशस् pos=i