Original

अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव ।ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥ १० ॥

Segmented

अतीत्य ता महा-बाहुः क्रोशन्तीः कुररीः इव ववन्दे पितरम् ज्येष्ठम् धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
अतीत्य अती pos=vi
ता तद् pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
क्रोशन्तीः क्रुश् pos=va,g=f,c=2,n=p,f=part
कुररीः कुररी pos=n,g=f,c=2,n=p
इव इव pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s