Original

वैशंपायन उवाच ।हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः ।शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् ॥ १ ॥

Segmented

वैशंपायन उवाच हतेषु सर्व-सैन्येषु धर्मराजो युधिष्ठिरः शुश्रुवे पितरम् वृद्धम् निर्यातम् गजसाह्वयात्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
निर्यातम् निर्या pos=va,g=m,c=2,n=s,f=part
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s