Original

एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् ।शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि ॥ ९ ॥

Segmented

एताम् ताम् क्षत्रियस्य आहुः पुराणाम् परमाम् गतिम् शस्त्रेण निधनम् संख्ये तान् न शोचितुम् अर्हसि

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुराणाम् पुराण pos=a,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat