Original

ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् ।भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥ ७ ॥

Segmented

ध्रुवम् सम्प्राप्य लोकान् ते निर्मलाञ् शस्त्र-निर्जितान् भास्वरम् देहम् आस्थाय विहरन्ति अमराः इव

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
सम्प्राप्य सम्प्राप् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
निर्मलाञ् निर्मल pos=a,g=m,c=2,n=p
शस्त्र शस्त्र pos=n,comp=y
निर्जितान् निर्जि pos=va,g=m,c=2,n=p,f=part
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
अमराः अमर pos=n,g=m,c=1,n=p
इव इव pos=i