Original

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् ।वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥ ६ ॥

Segmented

अभीता युध्यमानाः ते घ्नन्तः शत्रु-गणान् बहून् वीर-कर्माणि कुर्वाणाः पुत्राः ते निधनम् गताः

Analysis

Word Lemma Parse
अभीता अभीत pos=a,g=m,c=1,n=p
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
घ्नन्तः हन् pos=va,g=m,c=1,n=p,f=part
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
वीर वीर pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part