Original

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा ।गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

इति एवम् उक्त्वा राजानम् कृपः शारद्वतः तदा गान्धारीम् पुत्र-शोक-आर्ताम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan