Original

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः ।सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥ ४ ॥

Segmented

दुर्योधन-बलात् मुक्तवन्तः वयम् एव त्रयो रथाः सर्वम् अन्यत् परिक्षीणम् सैन्यम् ते भरत-ऋषभ

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
परिक्षीणम् परिक्षि pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s