Original

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् ।गतः सानुचरो राजञ्शक्रलोकं महीपतिः ॥ ३ ॥

Segmented

पुत्रः ते महा-राज कृत्वा कर्म सु दुष्करम् गतः स अनुचरः राजञ् शक्र-लोकम् महीपतिः

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुचरः अनुचर pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s