Original

समेत्य वीरा राजानं तदा त्वनुदिते रवौ ।विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ॥ २३ ॥

Segmented

समेत्य वीरा राजानम् तदा तु अन् उदिते रवौ विप्रजग्मुः महा-राज यथेच्छकम् अरिंदमाः

Analysis

Word Lemma Parse
समेत्य समे pos=vi
वीरा वीर pos=n,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
तदा तदा pos=i
तु तु pos=i
अन् अन् pos=i
उदिते उदि pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p