Original

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा ।स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥ २१ ॥

Segmented

जगाम हास्तिनपुरम् कृपः शारद्वतः तदा स्वम् एव राष्ट्रम् हार्दिक्यो द्रौणिः व्यास-आश्रमम् ययौ

Analysis

Word Lemma Parse
जगाम गम् pos=v,p=3,n=s,l=lit
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
व्यास व्यास pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit