Original

अपक्रम्य तु ते राजन्सर्व एव महारथाः ।आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ॥ २० ॥

Segmented

अपक्रम्य तु ते राजन् सर्व एव महा-रथाः आमन्त्र्य अन्योन्यम् उद्विग्नाः त्रिधा ते प्रययुः ततस्

Analysis

Word Lemma Parse
अपक्रम्य अपक्रम् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
आमन्त्र्य आमन्त्रय् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
त्रिधा त्रिधा pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i