Original

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् ।अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥ २ ॥

Segmented

ते तु दृष्ट्वा एव राजानम् प्रज्ञाचक्षुषम् ईश्वरम् अश्रु-कण्ठाः विनिःश्वस्य रुदन्तम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अश्रु अश्रु pos=n,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
विनिःश्वस्य विनिःश्वस् pos=vi
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan