Original

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् ।निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ॥ १७ ॥

Segmented

राजन् त्वम् अनुजानीहि धैर्यम् आतिष्ठ च उत्तमम् निष्ठा-अन्तम् पश्य च अपि त्वम् क्षत्र-धर्मम् च केवलम्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
निष्ठा निष्ठा pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
केवलम् केवल pos=a,g=m,c=2,n=s