Original

पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे ।अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥ १६ ॥

Segmented

पाण्डूनाम् किल्बिषम् कृत्वा संस्थातुम् न उत्सहामहे अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः

Analysis

Word Lemma Parse
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
संस्थातुम् संस्था pos=vi
pos=i
उत्सहामहे उत्सह् pos=v,p=1,n=p,l=lat
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug